Untitled

karnATik


Untitled
Home
Subscribe
Contact

Donate via PayPal




Print Friendly and PDF

Song: shrI rAma lakSaNAviva


shrI rAma lakSaNAviva
raagam: rAgamAlikA

taaLam: Adi
Composer: Mysore VaasudEvaacaarya
Language:

pallavi

(rAgA: mOhana)

anupallavi

shrI rAma lakSaNAviva. rAgamAlikA. Adi tALA.
1: shrI rAma lakSmaNAviva sauhArdam prApya su-sthiram suciram
shrI cAmarAja putrau jIyAstAm shAradAmba tava krpayA

caraNam 2

(rAgA: kAmbhOji)

Aa:S R2 G3 M1 P D2 S
Av: S N2 D2 P M1 G3 R2 S N3 P D2 S

bhArati sampad-bharitau budhyA caivAtitIkSNayA pUrNau
AyuSmantau sukhinau bhUyAstAm cAmarAja sukumArau

caraNam 3

(rAgA: bhairavi)

Aa:S R2 G2 M1 P D2 N2 S
Av: S N2 D1 P M1 G2 R2 S

rAjyAbhi vrddhimatulAm prApayyAshvEbhap-pativrddhIshca
pAlaya kamaja jAyE cAma kSiti pAla varya sukumArau

caraNam 4

(rAgA: shankarAbharaNa)

Aa:S R2 G3 M1 P D2 N3 S
Av: S N3 D2 P M1 G3 R2 S

gaja turaga vAhanasthAvapi ratha madhyAESu susthitau vANi
samrakSa santatam bahu karuNE shrI cAmarAja sukumArau

caraNam 5

(rAgA: nATakuranji)

Aa:S R2 G3 M1 N2 D2 N2 P D2 N2 S
Av: S N2 D2 M1 G3 M1 P M1 G3 R2 S

dEvadvija guru bhaktim su-drDhAm datvA ca vinaya sampattim
pAlaya padmaja mAnini satatam shrI cAmarAja sukumArau

caraNam 6

(rAgA: bEgaDa)

Aa:S G3 R2 G3 M1 P D2 N2 D2 P S
Av: S N3 D2 P M1 G3 R2 S

girisAnuSu gahanESvapi mArgESvanisham samasta dEshESu
sarvApadbhyaha pAlaya vidhi bhAmini cAmarAja sukumArau

caraNam 7

(rAgA: shahAna)

Aa:S R2 G3 M1 P M1 D2 N2 S
Av: S N2 S D2 N2 D2 P M1 G3 M1 R2 G3 R2 S

vAkpATavamati drDhatAm nIrOgatvaam ca vapuSi suyashasva
datvAbjayOnijAyE kAruNyAt pAhi cAmarAja nrpa putrau

caraNam 8

(rAgA: nAyaki)

Aa:S R2 M1 P D2 N2 D2 P S
Av: S N2 D2 P M1 R2 G2 R2 S

vashyAnvidhAya nrpatIn datvA caikAta patra sAmrAjyam
shrI cakra krta nivAsE vANyava cAmAvanIsha sukumArau

caraNam 9

(rAgA: tODi)

Aa:S R1 G2 M1 P D1 N2 S
Av: S N2 D1 P M1 G2 R1 S

shrI nAtha mukha niSEvyE shrI vidyA dAnadakSa pAdanatE
shrI shAradAmba pAhi shrImantau cAmarAja sukumArau

caraNam 10

(rAgA: kalyANi)

Aa:S R2 G3 M2 P D2 N3 S
Av: S N3 D2 P M2 G3 R2 S

yadyasti mayi krpA tava vinutA stutyAnayA girAm dEvi
shiSyAvimau madIyau pAhi shrI cAmarAja sukumArau

caraNam 11

(rAgA: suraTi)

Aa:S R2 M1 P N2 S
Av: S N2 D2 P M1 G3 P M1 R2 S

vANI tAvaka vilAsa samutthau pANi nirjita payOruha garvau
sAmavEdanuta divya caritrE cAmabhUpa tanayau paripAhi


Meaning:


Notation:


Other information:
Lyrics contributed by Lakshman Ragde.


first | previous | next

Contact us

updated on 01/10/2016