Untitled

karnATik


Untitled
Home
Subscribe
Contact

Donate via PayPal




Print Friendly and PDF

Song: Ehi manmatakOTi (tAna varNa)


Ehi manmathakOTi (taana varNam)
raagam: shrIranjani

22 kharaharapriya janya
Aa: S R2 G2 M1 D2 N2 S
Av: S N2 D2 M1 G2 R2 S

taaLam: Adi
Composer: Tiger Varadachariar
Language: Tamil

pallavi

Ehi manmathakOTi sundara ENAkSi pAlaya shaurE

anupallavi

brUhi madhurAm vAcam brndAvana gAnalOla bAhA vijita nikhila bhuvana vikrama AdityanutE tvayi ramate

ciTTasvara sAhitya

mAdhava hrdi tAvaka pAda rAjIvE sA samarti sadA hi bahumanutE parirambhanam atanOrjanakasya tava vENudhara madhu madana tava hi madhura gajagamana vilasita nivaham anisham anukalayati tava kathAmrtam alam hi ramAdhava shrutiputEna pibati gAnE satatam

caraNam

prArthitOpi kim sadayO na bhavasi

1

sA rAjIvAkSivI sA

2

shayana sadanam atishayita tara rAgENa khalukalayati bahuguNa
tE kusuma sharAdhika subhagam hi vapuridam suciphalakE pratilikhati

3

malayajam ati surabhi bahuvidha maNIkhacita kanaka viracita jhaSakE prakrtE
adhika su parimaLa vividha kusumacayam ati mrdu nishucini shayane pravikitari

4

anudjsha miti ghrta madhuriha sapadi shirasi nihita kusuma nikaram apanayati
kusumashara vividha viSaya kusumashara nihativavati janitarujam nahi sahate

5

sA kisalaya shayanE pariluThati nIla ghana sama sundara vigraha krSNa
kushEshaya sunayanAtvanupagamam sadA nimiSa nayanAvilOkayati

6

sA gatAgatAni kalayati tE samAgamAya hi subhaga lOcanE nimIlya sumadhura
nAmadEhi sAlabhati bahu sA nimiSaya pikashuka kalakam vEpatE luDhati bhuvi na sahate
tAm smarO dunOti kAminIm pradEhi darshanam kuru mama vacanam


Meaning:


Notation:


Other information:
Lyrics contributed by Lakshman Ragde.


first | previous | next

Contact us

updated on 06/17/2024