Untitled

karnATik


Untitled
Home
Subscribe
Contact

Donate via PayPal




Print Friendly and PDF

Song: Om mathsyAya namaha


ओम् मथ्स्याय नमह
raagam: ?

taaLam: Unknown
Composer: VADirAja SwAmi
Language:

pallavi

प्रोष्ठीश विग्रह सुनिष्ठीव नोद्धत विशिष्टांबुचारि जलधे ।
कोष्ठंतराहित विचेष्टागमौघ परमेष्ठीडितत्त्वमवमाम् ।
प्रेष्ठार्कसूनुमनु जेष्ठार्थमात्मविदतीष्टो युगांत समये ।
स्थेष्ठात्म शृङ्गधृत काष्ठाम्बुवाहन वराष्टा पदप्रभ तनो ॥1॥
OM स्रि ःअयग्रीवय नमः
खण्डीभवद्बहुळडिन्डीरजृम्भण सुचण्डी कृतो दधि महा ।
काण्डाति चित्र गति शौण्डाद्य हैमरद भाण्डा प्रमेय चरित ।
चण्डाश्वकण्ठमद शुण्डाल दुर्हृदय गण्डा भिखण्डाकर दो ।
श्चण्डा मरेशहय तुण्डाकृते दृशम खण्डा मलं प्रदिश मे ॥2॥
OM कूर्माय नमः
कूर्माकृते त्ववतु नर्मात्म पृष्ठधृत भर्मात्म मंदर गिरे ।
धर्मावलंबन सुधर्मा सदांकलित शर्मा सुधावितरणात् ।
दुर्मान राहुमुख दुर्मायि दानवसुमर्मा भिभेदन पटो ।
धर्मार्क कान्ति वर वर्मा भवान् भुवन निर्माण धूत विकृतिः ॥ 3॥
OM dha.nva.ntharE नमः
धन्वंतरेऽङ्गरुचि धंवंतरेरितरु धंवंस्तरीभवसुधा ।
भान्वंतरावसथ मन्वन्तराधिकृत तन्वंतरौषधनिधे ।
दंवंतरङ्गशुबुदन्वंतमाजिशुवि तन्वन्ममाब्धि तनया ।
सून्वन्तकात्महृदतंवरावयव तन्वंतरार्तिजलधौ ॥ 4॥
OM स्री नारायणयई नमः
याक्षीरवार्धिमदनाक्षीणदर्पदितिजाक्षोभितामरगणा ।
पेक्षाप्तयेऽजनिवलक्षांषुबिंबजिदतीक्ष्णालकावृतमुखी ।
सूक्ष्मावलग्नवसनाक्षेपकृत्कुच कटाक्षाक्षमीकृतमनो ।
दीक्षासुराहृतसुधाक्षाणिनोऽवतुसु रूक्षेक्षणाद्धरितनुः ॥ 5॥
OM स्री नरायणयई नमः
शिक्षादियुन्निगम दीक्षासुलक्षण परिक्षाक्षमाविधिसती ।
दाक्षायणी क्षमति साक्षाद्रमापिनय दाक्षेपवीक्षणविधौ ।
प्रेक्षाक्षिलोभकरलाक्षार सोक्षित पदाक्षेपलक्षितधरा ।
साक्षिरितात्मतनु भूक्षारकारिनिटिलाक्षाक्षमानवतु नः ॥ 6॥
OM स्री वराहाय नमः
नीलाम्बुदाभशुभ शीलाद्रिदेहधर खेलागृतोधधिधुनी ।
शैलादियुक्त निखिलेला कटाद्यसुर तूलाटवीदहन ते ।
कोलाकृते जलधि कालाचयावयव नीलाब्जदंष्ट्र धरिणी ।
लीलास्पदोरुतर मूलाशियोगिवर जालाभिवन्दित नमः ॥ 7॥
OM स्री नरसींहाय नमः
दंभोलितीक्ष्णनख संभेदितेन्द्ररिपु कुंभीन्द्र पाहि कृपया ।
स्तंभार्भ कासहनडिंभाय दत्तवर गंभीर नाद नृहरे ।
अंभोदिजानुसरणांभोजभूपवन कुंभीन सेश खगराट् ।
कुंभीन्द्र कृत्तिधर जम्भालि षण्मुख मुखांभोरु हाभि नुत माम् ॥8॥
OM स्री वामनाय नमः
पिङ्गाक्ष विक्रम तुरङ्गादि सैन्य चतुरङ्गा वलिप्त दनुज ।
साङ्गा ध्वरस्थ बलि साङ्गावपात हृषिताङ्गा मरालिनुत ते ।
शृङ्गार पादनख तुङ्गाग्रभिन्न कन काङ्गाण्डपत्ति तटिनी ।
तुङ्गाति मङ्गल तरङ्गा भिभूत भज काङ्गाघ वामन नमः ॥ 9॥
ON स्री वामनाय नमः
ध्यानार्ह वामन तनोनाथ पाहि यजमाना सुरेशवसुधा ।
दानाय याचनिक लीनार्थ वाग्वशित नानासदस्य दनुज ।
मीनाङ्क निर्मल निशानाथ कोटिल समानात्म मौञ्जिगुणकौ ।
पीनाच्छ सूत्रपद यानात पत्रकर कानम्यदण्डवरभृत् ॥ 10॥
OM स्री परशुरामाय नमः
धैर्याम्बुधे परशुचर्याधिकृत्तखल वर्यावनीश्वर महा ।
शौर्याभिभूतकृत वीर्यात्मतजाभुज वीर्यावलेपनिकर ।
भार्यापराधकुपितार्याज्ञयागलितनार्यात्म सूगल तरो ।
कार्यापराधमविचार्यार्य मौघजयि वीर्यामिता मयि दया ॥ 11॥
OM स्री रामाय नमः
श्रीरामलक्ष्मणशुकाराम भूरवतुगौरामलामितमहो ।
हारामरस्तुत यशोरामकान्तिसुत नोरामनोरथहर ।
स्वारामवर्यरिपु वीरामयार्धिकर चीरामलावृतकटे ।
स्वाराम दर्शनजमारामयागतसुघोरामनोरमलब्धकलह ॥ 12॥
OM स्री रामाय नमः
श्रीकेशवप्रदिशनाकेश जातकपिलोकेश भग्नरविभू ।
स्तोकेतरार्तिहरणाकेवलार्तसुखधीकेकिकालजलद ।
साकेतनाथवरपाकेरमुख्यसुत कोकेन भक्तिमतुलाम् ।
राकेन्दु बिंबमुख काकेक्षणापह हृशीकेश तेऽङ्घ्रिकमले ॥ 13॥
OM स्री रामाय नमः
रामेनॄणां हृदभिरामेनराशिकुल भीमेमनोद्यरमताम् ।
गोमेदिनीजयितपोमेयगाधिसुत कामेनिविष्ट मनसी ।
श्यामे सदा त्वयिजितामेय तापसज रामे गताधिकसमे ।
भीमेशचापदलनामेयशौर्यजित वामे क्षणे विजयिनी ॥ 14॥
OM स्री सीतास्वरूपीणई ष्रीयै नमः
कान्तारगेहखल कान्तारटद्वदन कान्तालकान्तकशरम् ।
कान्तारयाम्बुजनि कान्तान्ववायविधु कान्ताश्मभादिपहरे ।
कौन्तालिलोलदल कान्ताभिशोभितिल कान्ताभवंतमनुसा ।
कान्तानुयानजित कान्तारदुर्गकट कान्तारमात्ववतु माम् ॥ 15॥
OM स्री रामाय नमः
दान्तं दशानन सुतांतं धरामधिवसंतं प्रचण्ड तपसा ।
क्लांतं समेत्य विपिनांतं त्ववाप यमनंतं तपस्वि पटलम् ।
यान्तं भवारति भयान्तं ममाशु भगवंतं भरेण भजतात् ।
स्वांतं सवारि दनुजांतं धराधरणिशान्तं स तापसवरम् ॥ 16॥
OM स्री रामाय नमः
शंपाभचापलव कंपास्त शत्रुबल संपादितामितयशाम् ।
शं पाद तामरस संपाति नोल मनु कंपार सेन दिशमे ।
संपाति पक्षि सहजंपाप रावण हतं पावनं यद कृथाः ।
त्वां पाप कूप पति तं पाहि मां तदपि पंपा सरस्त टचर ॥ 17॥
OM स्री रामाय नमः
लोलाक्ष्यपेक्षितसुलीलाकुरङ्गवद खेलाकुतूहल गते ।
स्वालापभूमिजनिबालापहार्यनुज पालाद्यभो जय जय ।
बालाग्निदग्धपुर शालानिलात्मजनि फालात्तपत्तलरजो ।
नीलाङ्गदादिकपि मालाकृतालिपथ मूलाभ्यतीत जलधे ॥ 18॥
OM स्री रामाय नमः
तूणीरकार्मुककृपाणीकिणाङ्कभुज पाणी रविप्रतिमभाः ।
क्षोणिभपत्तिनुभ घोणी मुखादिघनवेणीसुरक्षणकरः ।
शोणिभवन्नयन कोणी जिताम्बुनिधि पाणी रितार्हणमणी ।
श्रेणीवृताङ्घ्रिरिह वाणीशसूनुवर वाणीस्तुतो विजयते ॥ 19॥
OM स्री रामाय नमः
हुङ्कारपूर्वमतटङ्कारनादमति पङ्कावधार्य चलिता ।
लङ्काशिलोच्चयविशङ्का पदद्भिदुर शङ्काषयस्य धनुषः ।
लङ्काधिपोमनुतयङ्कालरात्रिमिव शङ्काशताकुलधिया ।
तङ्कालदण्डशत सङ्काशकार्मुख शराङ्कान्वितं भज हरिम् ॥ 20॥
OM स्री रामाय नमः
धीमानमेयतनुजापाण्डभूधशशजपांबुजाति सुहृदाम् ।
कामारिपन्नगप कामाहि वैरिगुरु सोमादिवन्द्य महिम ।
स्थेमादिनापगत सीमावतात्सखल सामाज रावणरिपू ।
रामाभिदो हरिरभौमाकृतिः प्रतन सामादि वेदविषयः ॥ 21॥
OM स्री रामाय नमः
दोषात्मभूवशतुराषाडतिक्रमज दोषात्मभर्तृवचस ।
पाषाणभूतमुनियोषावरात्मतनुवेशादिदायिचरणः ।
नैषाधयोषिधसुभेषाकृदण्डजनि दोषाचरादि सुहृदो ।
दोषाग्रजन्ममृतिशोषापहोऽवतु सुदोषाङ्घ्रिजातहननात् ॥ 22॥
OM स्री कृश्नाय नमः
वृंदावनस्थपशु वृंदावनं विनुत वृंदारकैकशरणम् ।
नंदात्मजं निहत निंदा कृदा सुरजनन्दामबद्ध जठरम् ।
वन्दामहे वयम मन्दावदातरुचि मान्दाक्षकारिवदनम् ।
कुन्दालिदन्तमुद कन्दासितप्रभतनुंदावराक्षसहरम् ॥ 23॥
OM स्री कृश्नाय नमः
गोपालकोत्सवकृतापारभक्षरस सूपान्नलोपकुपिता ।
शापालयापितलयापांबुदालिसलिलापायधारितगिरे ।
सापाङ्गदर्शनजतापाङ्ग रागयुत गोपाङ्ग नांशुक हृति ।
व्यापार शौण्डविविधापाय तत्स्वमव गोपारिजातहरण ॥ 24॥
OM स्री कृश्नाय नमः
कंसादिकासदवतंसा वनीपतिविहिंसाकृतात्मजनुषम् ।
संसारभूतमिह संसारबद्धमन संसारचित्सुखतनुम् ।
संसाधयंतमनिशंसात्त्विकव्रतमहंसादरं बत भजे ।
हंसादितापसरिरंसास्पदं परमहंसादि वन्द्य चरणं ॥ 25॥
OM स्री कृश्नाय नमः
राजीव नेत्रविदुराजीवमामवतु राजीव केतनवशम् ।
वाजीभपत्तिनृभराजी रथान्वितज राजीव गर्वशमन ।
वाजीशवाहसित वाजीश दैत्य तनु वाजीश भेदकरदोः ।
जाजीकदंबनव राजीव मुख्यसुम राजीसुवासितशिरः ॥ 26॥
OM स्री कृश्नाय नमः
कालीहृदावसथ कालीयकुण्डलिप कालीस्थपादनखर ।
व्यालीनवांशुकर वालिगणारुणित कालीरुचे जय जय ।
केलीलवापहृत कालिशदत्तवर नालीकतृप्तदितिभू ।
चूलीकगोपमहिलालीतनूघुसृणधूलीकणाङ्कहृदय ॥ 27॥
OM स्री कृश्नाय नमः
कृष्णादि पाण्डुसुत कृष्णा मनःप्रचुर तृष्णा सुत्रुप्तिकरवाक् ।
कृष्णाङ्कपालिरत कृष्णाभिघाघहर कृष्णादिषण्महिळ भोः ।
पुष्णातु मामजित निष्णाद वार्धिमुद नुष्णांशु मण्डल हरे ।
जिष्णो गिरीन्द्र धर विष्णो वृषावरज घृष्णो भवान्करुणय ॥28॥
OM स्री कृश्णय नमः
रामाशिरोमणिधरामासमेतबलरामानुजाभिधरतिम् ।
व्योमासुरांतकर ते मारतात दिशमे माधवाङ्घ्रिकमले ।
कामार्तभौमपुर रामावलीप्रणय वामाक्षिपीततनुभा ।
भीमाहिनाथमुखवैमानिकाभिनुत भिमाभिवन्द्य चरण ॥ 29॥
OM स्री कृश्णाय नमः
सक्ष्वेळभक्ष्यभय दाक्षिश्रवो गणज लाक्षेपपाशयमनम् ।
लाक्षागृहज्वलन रक्षो हिडिम्बबक भैक्षान्नपूर्वविपदः ।
अक्षानुबंधभवरूक्षाक्षरश्रवण साक्षान्महिष्यवमति ।
कक्षानुयानमधमक्ष्मापसेवनमभीक्ष्णापहासमसताम् ॥ 30॥
चक्षाण एवनिज पक्षाग्रभूधशषदाक्षात्मजादि सुहृदाम् ।
आक्षेपकारिकुनृपाक्षौहिणीशजबलाक्षोभदीक्षितमनाः ।
तार्क्ष्यासिचापशरतीक्ष्णारिपूर्वनिज लक्ष्माणिचाप्यगणयन् ।
वृक्षालयध्वजरिरक्षाकरो जयति लक्ष्मीपतिर्यदुपतिः ॥ 31॥
OM स्री भुद्धाय नमः, OM स्री कल्कीने नमः
बुद्धावतारकवि बद्धानुकंपकुरु बद्धाञ्जलौ मयि दयाम् ।
शौद्धोदनिप्रमुख सैद्धान्तिका सुगम बौद्धागमप्रणयन ।
क्रुद्धाहितासुहृतिसिद्धासिखेटधर शुद्धाश्वयानकमला ।
शुद्धान्तमांरुचिपि मद्धाखिलाङ्ग निज मद्धाव कल्क्यभिध भोः ॥ 32॥
OM स्री बदरि नारायन नमः
सारङ्ग कृत्तिधर सारङ्ग वारिधर सारङ्ग राजवरदा ।
सारङ्ग दारितर सारङ्ग तात्ममद सारङ्गतौषधबलम् ।
सारङ्ग वत्कुसुम सारङ्ग तञ्चतव सारङ्ग माङ्घ्रियुगलम् ।
सारङ्ग वर्णमप सारङ्ग ताब्जमद सारङ्ग दिंस्त्वमव माम् ॥ 33॥
ma^nGAlA चरन
ग्रीवास्य वाहतनु देवाण्डजादिदश भावाभिराम चरितम् ।
भावातिभव्यशुभ दीवादिराजयति भूवाग्विलास निलयम् ।
श्रीवागधीशमुख देवाभिनम्य हरिसेवार्चनेषु पठताम् ।
आवास एवभवितावाग्भवेतरसुरावासलोकनिकरे ॥ 34॥
इति श्रीमद्वादिराजपूज्यचरण विरचितं
श्रीदशावतारस्तुतिः संपूर्णम्
... भारतीरमणमुख्यप्राणांतर्गत श्रीकृष्णार्पणमस्तु


Meaning:


Notation:


Other information:
Lyrics contributed by Lakshman Ragde.


first | previous | next

Contact us

updated on 01/18/2019